- वामदेव्यम् _vāmadēvyam
- वामदेव्यम् (वामदेवेन दृष्टं साम इति वामदेवाड्ड्यड्ड्यौ P.IV. 2.9) The name of a Sāma or Vedic chant, the cult of which involved promiscuous relations with women; एतद्वामदेव्यं मिथुने प्रोतम् Ch. Up.2.13.1-2; कम्रं तत्रोपनम्राया विश्वस्या वीक्ष्य तुष्टवान् । स मम्लौ तं विभाव्याथ वामदेव्याभ्युपासकम् ॥ N.17.194. The Vāmadeva cult is personified by Ānandarāyamakhin in his allegorical play Vidyāpariṇayam Act 5-- "इष्टाङ्गलक्षितरतिक्रमशोभितैषा, शृङ्गारिणी विजयते धुरि वामदेव्या । हृद्यां च कीर्तिमियमातनुते हि विद्या ।".
Sanskrit-English dictionary. 2013.